bhairav kavach No Further a Mystery
Wiki Article
ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।
भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।
यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्
व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र
चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।
पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।
एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥
more info वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥
इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।
मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा
उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।